Declension table of ?amadhavya

Deva

NeuterSingularDualPlural
Nominativeamadhavyam amadhavye amadhavyāni
Vocativeamadhavya amadhavye amadhavyāni
Accusativeamadhavyam amadhavye amadhavyāni
Instrumentalamadhavyena amadhavyābhyām amadhavyaiḥ
Dativeamadhavyāya amadhavyābhyām amadhavyebhyaḥ
Ablativeamadhavyāt amadhavyābhyām amadhavyebhyaḥ
Genitiveamadhavyasya amadhavyayoḥ amadhavyānām
Locativeamadhavye amadhavyayoḥ amadhavyeṣu

Compound amadhavya -

Adverb -amadhavyam -amadhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria