Declension table of amada

Deva

NeuterSingularDualPlural
Nominativeamadam amade amadāni
Vocativeamada amade amadāni
Accusativeamadam amade amadāni
Instrumentalamadena amadābhyām amadaiḥ
Dativeamadāya amadābhyām amadebhyaḥ
Ablativeamadāt amadābhyām amadebhyaḥ
Genitiveamadasya amadayoḥ amadānām
Locativeamade amadayoḥ amadeṣu

Compound amada -

Adverb -amadam -amadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria