Declension table of amāyika

Deva

NeuterSingularDualPlural
Nominativeamāyikam amāyike amāyikāni
Vocativeamāyika amāyike amāyikāni
Accusativeamāyikam amāyike amāyikāni
Instrumentalamāyikena amāyikābhyām amāyikaiḥ
Dativeamāyikāya amāyikābhyām amāyikebhyaḥ
Ablativeamāyikāt amāyikābhyām amāyikebhyaḥ
Genitiveamāyikasya amāyikayoḥ amāyikānām
Locativeamāyike amāyikayoḥ amāyikeṣu

Compound amāyika -

Adverb -amāyikam -amāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria