Declension table of ?amāvāsyaka

Deva

NeuterSingularDualPlural
Nominativeamāvāsyakam amāvāsyake amāvāsyakāni
Vocativeamāvāsyaka amāvāsyake amāvāsyakāni
Accusativeamāvāsyakam amāvāsyake amāvāsyakāni
Instrumentalamāvāsyakena amāvāsyakābhyām amāvāsyakaiḥ
Dativeamāvāsyakāya amāvāsyakābhyām amāvāsyakebhyaḥ
Ablativeamāvāsyakāt amāvāsyakābhyām amāvāsyakebhyaḥ
Genitiveamāvāsyakasya amāvāsyakayoḥ amāvāsyakānām
Locativeamāvāsyake amāvāsyakayoḥ amāvāsyakeṣu

Compound amāvāsyaka -

Adverb -amāvāsyakam -amāvāsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria