Declension table of ?amāvāsya

Deva

MasculineSingularDualPlural
Nominativeamāvāsyaḥ amāvāsyau amāvāsyāḥ
Vocativeamāvāsya amāvāsyau amāvāsyāḥ
Accusativeamāvāsyam amāvāsyau amāvāsyān
Instrumentalamāvāsyena amāvāsyābhyām amāvāsyaiḥ amāvāsyebhiḥ
Dativeamāvāsyāya amāvāsyābhyām amāvāsyebhyaḥ
Ablativeamāvāsyāt amāvāsyābhyām amāvāsyebhyaḥ
Genitiveamāvāsyasya amāvāsyayoḥ amāvāsyānām
Locativeamāvāsye amāvāsyayoḥ amāvāsyeṣu

Compound amāvāsya -

Adverb -amāvāsyam -amāvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria