Declension table of ?amāvāsī

Deva

FeminineSingularDualPlural
Nominativeamāvāsī amāvāsyau amāvāsyaḥ
Vocativeamāvāsi amāvāsyau amāvāsyaḥ
Accusativeamāvāsīm amāvāsyau amāvāsīḥ
Instrumentalamāvāsyā amāvāsībhyām amāvāsībhiḥ
Dativeamāvāsyai amāvāsībhyām amāvāsībhyaḥ
Ablativeamāvāsyāḥ amāvāsībhyām amāvāsībhyaḥ
Genitiveamāvāsyāḥ amāvāsyoḥ amāvāsīnām
Locativeamāvāsyām amāvāsyoḥ amāvāsīṣu

Compound amāvāsi - amāvāsī -

Adverb -amāvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria