Declension table of ?amātva

Deva

NeuterSingularDualPlural
Nominativeamātvam amātve amātvāni
Vocativeamātva amātve amātvāni
Accusativeamātvam amātve amātvāni
Instrumentalamātvena amātvābhyām amātvaiḥ
Dativeamātvāya amātvābhyām amātvebhyaḥ
Ablativeamātvāt amātvābhyām amātvebhyaḥ
Genitiveamātvasya amātvayoḥ amātvānām
Locativeamātve amātvayoḥ amātveṣu

Compound amātva -

Adverb -amātvam -amātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria