Declension table of ?amātṛ

Deva

FeminineSingularDualPlural
Nominativeamātā amātārau amātāraḥ
Vocativeamātaḥ amātārau amātāraḥ
Accusativeamātāram amātārau amātṝḥ
Instrumentalamātrā amātṛbhyām amātṛbhiḥ
Dativeamātre amātṛbhyām amātṛbhyaḥ
Ablativeamātuḥ amātṛbhyām amātṛbhyaḥ
Genitiveamātuḥ amātroḥ amātṝṇām
Locativeamātari amātroḥ amātṛṣu

Compound amātṛ -

Adverb -amātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria