Declension table of ?amāt

Deva

NeuterSingularDualPlural
Nominativeamāt amāntī amātī amānti
Vocativeamāt amāntī amātī amānti
Accusativeamāt amāntī amātī amānti
Instrumentalamātā amādbhyām amādbhiḥ
Dativeamāte amādbhyām amādbhyaḥ
Ablativeamātaḥ amādbhyām amādbhyaḥ
Genitiveamātaḥ amātoḥ amātām
Locativeamāti amātoḥ amātsu

Adverb -amātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria