Declension table of ?amārjitā

Deva

FeminineSingularDualPlural
Nominativeamārjitā amārjite amārjitāḥ
Vocativeamārjite amārjite amārjitāḥ
Accusativeamārjitām amārjite amārjitāḥ
Instrumentalamārjitayā amārjitābhyām amārjitābhiḥ
Dativeamārjitāyai amārjitābhyām amārjitābhyaḥ
Ablativeamārjitāyāḥ amārjitābhyām amārjitābhyaḥ
Genitiveamārjitāyāḥ amārjitayoḥ amārjitānām
Locativeamārjitāyām amārjitayoḥ amārjitāsu

Adverb -amārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria