Declension table of ?amārjita

Deva

NeuterSingularDualPlural
Nominativeamārjitam amārjite amārjitāni
Vocativeamārjita amārjite amārjitāni
Accusativeamārjitam amārjite amārjitāni
Instrumentalamārjitena amārjitābhyām amārjitaiḥ
Dativeamārjitāya amārjitābhyām amārjitebhyaḥ
Ablativeamārjitāt amārjitābhyām amārjitebhyaḥ
Genitiveamārjitasya amārjitayoḥ amārjitānām
Locativeamārjite amārjitayoḥ amārjiteṣu

Compound amārjita -

Adverb -amārjitam -amārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria