Declension table of ?amārga

Deva

NeuterSingularDualPlural
Nominativeamārgam amārge amārgāṇi
Vocativeamārga amārge amārgāṇi
Accusativeamārgam amārge amārgāṇi
Instrumentalamārgeṇa amārgābhyām amārgaiḥ
Dativeamārgāya amārgābhyām amārgebhyaḥ
Ablativeamārgāt amārgābhyām amārgebhyaḥ
Genitiveamārgasya amārgayoḥ amārgāṇām
Locativeamārge amārgayoḥ amārgeṣu

Compound amārga -

Adverb -amārgam -amārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria