Declension table of ?amāraka

Deva

NeuterSingularDualPlural
Nominativeamārakam amārake amārakāṇi
Vocativeamāraka amārake amārakāṇi
Accusativeamārakam amārake amārakāṇi
Instrumentalamārakeṇa amārakābhyām amārakaiḥ
Dativeamārakāya amārakābhyām amārakebhyaḥ
Ablativeamārakāt amārakābhyām amārakebhyaḥ
Genitiveamārakasya amārakayoḥ amārakāṇām
Locativeamārake amārakayoḥ amārakeṣu

Compound amāraka -

Adverb -amārakam -amārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria