Declension table of ?amānuṣya

Deva

NeuterSingularDualPlural
Nominativeamānuṣyam amānuṣye amānuṣyāṇi
Vocativeamānuṣya amānuṣye amānuṣyāṇi
Accusativeamānuṣyam amānuṣye amānuṣyāṇi
Instrumentalamānuṣyeṇa amānuṣyābhyām amānuṣyaiḥ
Dativeamānuṣyāya amānuṣyābhyām amānuṣyebhyaḥ
Ablativeamānuṣyāt amānuṣyābhyām amānuṣyebhyaḥ
Genitiveamānuṣyasya amānuṣyayoḥ amānuṣyāṇām
Locativeamānuṣye amānuṣyayoḥ amānuṣyeṣu

Compound amānuṣya -

Adverb -amānuṣyam -amānuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria