Declension table of ?amānuṣaloka

Deva

MasculineSingularDualPlural
Nominativeamānuṣalokaḥ amānuṣalokau amānuṣalokāḥ
Vocativeamānuṣaloka amānuṣalokau amānuṣalokāḥ
Accusativeamānuṣalokam amānuṣalokau amānuṣalokān
Instrumentalamānuṣalokena amānuṣalokābhyām amānuṣalokaiḥ amānuṣalokebhiḥ
Dativeamānuṣalokāya amānuṣalokābhyām amānuṣalokebhyaḥ
Ablativeamānuṣalokāt amānuṣalokābhyām amānuṣalokebhyaḥ
Genitiveamānuṣalokasya amānuṣalokayoḥ amānuṣalokānām
Locativeamānuṣaloke amānuṣalokayoḥ amānuṣalokeṣu

Compound amānuṣaloka -

Adverb -amānuṣalokam -amānuṣalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria