Declension table of amānta

Deva

MasculineSingularDualPlural
Nominativeamāntaḥ amāntau amāntāḥ
Vocativeamānta amāntau amāntāḥ
Accusativeamāntam amāntau amāntān
Instrumentalamāntena amāntābhyām amāntaiḥ amāntebhiḥ
Dativeamāntāya amāntābhyām amāntebhyaḥ
Ablativeamāntāt amāntābhyām amāntebhyaḥ
Genitiveamāntasya amāntayoḥ amāntānām
Locativeamānte amāntayoḥ amānteṣu

Compound amānta -

Adverb -amāntam -amāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria