Declension table of amānitva

Deva

NeuterSingularDualPlural
Nominativeamānitvam amānitve amānitvāni
Vocativeamānitva amānitve amānitvāni
Accusativeamānitvam amānitve amānitvāni
Instrumentalamānitvena amānitvābhyām amānitvaiḥ
Dativeamānitvāya amānitvābhyām amānitvebhyaḥ
Ablativeamānitvāt amānitvābhyām amānitvebhyaḥ
Genitiveamānitvasya amānitvayoḥ amānitvānām
Locativeamānitve amānitvayoḥ amānitveṣu

Compound amānitva -

Adverb -amānitvam -amānitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria