Declension table of amānitā

Deva

FeminineSingularDualPlural
Nominativeamānitā amānite amānitāḥ
Vocativeamānite amānite amānitāḥ
Accusativeamānitām amānite amānitāḥ
Instrumentalamānitayā amānitābhyām amānitābhiḥ
Dativeamānitāyai amānitābhyām amānitābhyaḥ
Ablativeamānitāyāḥ amānitābhyām amānitābhyaḥ
Genitiveamānitāyāḥ amānitayoḥ amānitānām
Locativeamānitāyām amānitayoḥ amānitāsu

Adverb -amānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria