Declension table of ?amānava

Deva

NeuterSingularDualPlural
Nominativeamānavam amānave amānavāni
Vocativeamānava amānave amānavāni
Accusativeamānavam amānave amānavāni
Instrumentalamānavena amānavābhyām amānavaiḥ
Dativeamānavāya amānavābhyām amānavebhyaḥ
Ablativeamānavāt amānavābhyām amānavebhyaḥ
Genitiveamānavasya amānavayoḥ amānavānām
Locativeamānave amānavayoḥ amānaveṣu

Compound amānava -

Adverb -amānavam -amānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria