Declension table of ?amāhaṭha

Deva

MasculineSingularDualPlural
Nominativeamāhaṭhaḥ amāhaṭhau amāhaṭhāḥ
Vocativeamāhaṭha amāhaṭhau amāhaṭhāḥ
Accusativeamāhaṭham amāhaṭhau amāhaṭhān
Instrumentalamāhaṭhena amāhaṭhābhyām amāhaṭhaiḥ amāhaṭhebhiḥ
Dativeamāhaṭhāya amāhaṭhābhyām amāhaṭhebhyaḥ
Ablativeamāhaṭhāt amāhaṭhābhyām amāhaṭhebhyaḥ
Genitiveamāhaṭhasya amāhaṭhayoḥ amāhaṭhānām
Locativeamāhaṭhe amāhaṭhayoḥ amāhaṭheṣu

Compound amāhaṭha -

Adverb -amāhaṭham -amāhaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria