Declension table of ?amāṣa

Deva

NeuterSingularDualPlural
Nominativeamāṣam amāṣe amāṣāṇi
Vocativeamāṣa amāṣe amāṣāṇi
Accusativeamāṣam amāṣe amāṣāṇi
Instrumentalamāṣeṇa amāṣābhyām amāṣaiḥ
Dativeamāṣāya amāṣābhyām amāṣebhyaḥ
Ablativeamāṣāt amāṣābhyām amāṣebhyaḥ
Genitiveamāṣasya amāṣayoḥ amāṣāṇām
Locativeamāṣe amāṣayoḥ amāṣeṣu

Compound amāṣa -

Adverb -amāṣam -amāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria