Declension table of ?amāṣa

Deva

MasculineSingularDualPlural
Nominativeamāṣaḥ amāṣau amāṣāḥ
Vocativeamāṣa amāṣau amāṣāḥ
Accusativeamāṣam amāṣau amāṣān
Instrumentalamāṣeṇa amāṣābhyām amāṣaiḥ amāṣebhiḥ
Dativeamāṣāya amāṣābhyām amāṣebhyaḥ
Ablativeamāṣāt amāṣābhyām amāṣebhyaḥ
Genitiveamāṣasya amāṣayoḥ amāṣāṇām
Locativeamāṣe amāṣayoḥ amāṣeṣu

Compound amāṣa -

Adverb -amāṣam -amāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria