Declension table of ?amāṃsakā

Deva

FeminineSingularDualPlural
Nominativeamāṃsakā amāṃsake amāṃsakāḥ
Vocativeamāṃsake amāṃsake amāṃsakāḥ
Accusativeamāṃsakām amāṃsake amāṃsakāḥ
Instrumentalamāṃsakayā amāṃsakābhyām amāṃsakābhiḥ
Dativeamāṃsakāyai amāṃsakābhyām amāṃsakābhyaḥ
Ablativeamāṃsakāyāḥ amāṃsakābhyām amāṃsakābhyaḥ
Genitiveamāṃsakāyāḥ amāṃsakayoḥ amāṃsakānām
Locativeamāṃsakāyām amāṃsakayoḥ amāṃsakāsu

Adverb -amāṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria