Declension table of ?amāṃsaka

Deva

MasculineSingularDualPlural
Nominativeamāṃsakaḥ amāṃsakau amāṃsakāḥ
Vocativeamāṃsaka amāṃsakau amāṃsakāḥ
Accusativeamāṃsakam amāṃsakau amāṃsakān
Instrumentalamāṃsakena amāṃsakābhyām amāṃsakaiḥ amāṃsakebhiḥ
Dativeamāṃsakāya amāṃsakābhyām amāṃsakebhyaḥ
Ablativeamāṃsakāt amāṃsakābhyām amāṃsakebhyaḥ
Genitiveamāṃsakasya amāṃsakayoḥ amāṃsakānām
Locativeamāṃsake amāṃsakayoḥ amāṃsakeṣu

Compound amāṃsaka -

Adverb -amāṃsakam -amāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria