Declension table of ?amāṃsabhakṣa

Deva

NeuterSingularDualPlural
Nominativeamāṃsabhakṣam amāṃsabhakṣe amāṃsabhakṣāṇi
Vocativeamāṃsabhakṣa amāṃsabhakṣe amāṃsabhakṣāṇi
Accusativeamāṃsabhakṣam amāṃsabhakṣe amāṃsabhakṣāṇi
Instrumentalamāṃsabhakṣeṇa amāṃsabhakṣābhyām amāṃsabhakṣaiḥ
Dativeamāṃsabhakṣāya amāṃsabhakṣābhyām amāṃsabhakṣebhyaḥ
Ablativeamāṃsabhakṣāt amāṃsabhakṣābhyām amāṃsabhakṣebhyaḥ
Genitiveamāṃsabhakṣasya amāṃsabhakṣayoḥ amāṃsabhakṣāṇām
Locativeamāṃsabhakṣe amāṃsabhakṣayoḥ amāṃsabhakṣeṣu

Compound amāṃsabhakṣa -

Adverb -amāṃsabhakṣam -amāṃsabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria