Declension table of ?amāṃsāśinī

Deva

FeminineSingularDualPlural
Nominativeamāṃsāśinī amāṃsāśinyau amāṃsāśinyaḥ
Vocativeamāṃsāśini amāṃsāśinyau amāṃsāśinyaḥ
Accusativeamāṃsāśinīm amāṃsāśinyau amāṃsāśinīḥ
Instrumentalamāṃsāśinyā amāṃsāśinībhyām amāṃsāśinībhiḥ
Dativeamāṃsāśinyai amāṃsāśinībhyām amāṃsāśinībhyaḥ
Ablativeamāṃsāśinyāḥ amāṃsāśinībhyām amāṃsāśinībhyaḥ
Genitiveamāṃsāśinyāḥ amāṃsāśinyoḥ amāṃsāśinīnām
Locativeamāṃsāśinyām amāṃsāśinyoḥ amāṃsāśinīṣu

Compound amāṃsāśini - amāṃsāśinī -

Adverb -amāṃsāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria