Declension table of ?amāṃsāśin

Deva

NeuterSingularDualPlural
Nominativeamāṃsāśi amāṃsāśinī amāṃsāśīni
Vocativeamāṃsāśin amāṃsāśi amāṃsāśinī amāṃsāśīni
Accusativeamāṃsāśi amāṃsāśinī amāṃsāśīni
Instrumentalamāṃsāśinā amāṃsāśibhyām amāṃsāśibhiḥ
Dativeamāṃsāśine amāṃsāśibhyām amāṃsāśibhyaḥ
Ablativeamāṃsāśinaḥ amāṃsāśibhyām amāṃsāśibhyaḥ
Genitiveamāṃsāśinaḥ amāṃsāśinoḥ amāṃsāśinām
Locativeamāṃsāśini amāṃsāśinoḥ amāṃsāśiṣu

Compound amāṃsāśi -

Adverb -amāṃsāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria