Declension table of ?amāṃsāśanā

Deva

FeminineSingularDualPlural
Nominativeamāṃsāśanā amāṃsāśane amāṃsāśanāḥ
Vocativeamāṃsāśane amāṃsāśane amāṃsāśanāḥ
Accusativeamāṃsāśanām amāṃsāśane amāṃsāśanāḥ
Instrumentalamāṃsāśanayā amāṃsāśanābhyām amāṃsāśanābhiḥ
Dativeamāṃsāśanāyai amāṃsāśanābhyām amāṃsāśanābhyaḥ
Ablativeamāṃsāśanāyāḥ amāṃsāśanābhyām amāṃsāśanābhyaḥ
Genitiveamāṃsāśanāyāḥ amāṃsāśanayoḥ amāṃsāśanānām
Locativeamāṃsāśanāyām amāṃsāśanayoḥ amāṃsāśanāsu

Adverb -amāṃsāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria