Declension table of amāṃsa

Deva

NeuterSingularDualPlural
Nominativeamāṃsam amāṃse amāṃsāni
Vocativeamāṃsa amāṃse amāṃsāni
Accusativeamāṃsam amāṃse amāṃsāni
Instrumentalamāṃsena amāṃsābhyām amāṃsaiḥ
Dativeamāṃsāya amāṃsābhyām amāṃsebhyaḥ
Ablativeamāṃsāt amāṃsābhyām amāṃsebhyaḥ
Genitiveamāṃsasya amāṃsayoḥ amāṃsānām
Locativeamāṃse amāṃsayoḥ amāṃseṣu

Compound amāṃsa -

Adverb -amāṃsam -amāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria