Declension table of ?amaṇiva

Deva

MasculineSingularDualPlural
Nominativeamaṇivaḥ amaṇivau amaṇivāḥ
Vocativeamaṇiva amaṇivau amaṇivāḥ
Accusativeamaṇivam amaṇivau amaṇivān
Instrumentalamaṇivena amaṇivābhyām amaṇivaiḥ amaṇivebhiḥ
Dativeamaṇivāya amaṇivābhyām amaṇivebhyaḥ
Ablativeamaṇivāt amaṇivābhyām amaṇivebhyaḥ
Genitiveamaṇivasya amaṇivayoḥ amaṇivānām
Locativeamaṇive amaṇivayoḥ amaṇiveṣu

Compound amaṇiva -

Adverb -amaṇivam -amaṇivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria