Declension table of ?amaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeamaṇḍitā amaṇḍite amaṇḍitāḥ
Vocativeamaṇḍite amaṇḍite amaṇḍitāḥ
Accusativeamaṇḍitām amaṇḍite amaṇḍitāḥ
Instrumentalamaṇḍitayā amaṇḍitābhyām amaṇḍitābhiḥ
Dativeamaṇḍitāyai amaṇḍitābhyām amaṇḍitābhyaḥ
Ablativeamaṇḍitāyāḥ amaṇḍitābhyām amaṇḍitābhyaḥ
Genitiveamaṇḍitāyāḥ amaṇḍitayoḥ amaṇḍitānām
Locativeamaṇḍitāyām amaṇḍitayoḥ amaṇḍitāsu

Adverb -amaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria