Declension table of ?amaṇḍita

Deva

NeuterSingularDualPlural
Nominativeamaṇḍitam amaṇḍite amaṇḍitāni
Vocativeamaṇḍita amaṇḍite amaṇḍitāni
Accusativeamaṇḍitam amaṇḍite amaṇḍitāni
Instrumentalamaṇḍitena amaṇḍitābhyām amaṇḍitaiḥ
Dativeamaṇḍitāya amaṇḍitābhyām amaṇḍitebhyaḥ
Ablativeamaṇḍitāt amaṇḍitābhyām amaṇḍitebhyaḥ
Genitiveamaṇḍitasya amaṇḍitayoḥ amaṇḍitānām
Locativeamaṇḍite amaṇḍitayoḥ amaṇḍiteṣu

Compound amaṇḍita -

Adverb -amaṇḍitam -amaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria