Declension table of ?ama

Deva

MasculineSingularDualPlural
Nominativeamaḥ amau amāḥ
Vocativeama amau amāḥ
Accusativeamam amau amān
Instrumentalamena amābhyām amaiḥ amebhiḥ
Dativeamāya amābhyām amebhyaḥ
Ablativeamāt amābhyām amebhyaḥ
Genitiveamasya amayoḥ amānām
Locativeame amayoḥ ameṣu

Compound ama -

Adverb -amam -amāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria