Declension table of ?amṛtotpatti

Deva

FeminineSingularDualPlural
Nominativeamṛtotpattiḥ amṛtotpattī amṛtotpattayaḥ
Vocativeamṛtotpatte amṛtotpattī amṛtotpattayaḥ
Accusativeamṛtotpattim amṛtotpattī amṛtotpattīḥ
Instrumentalamṛtotpattyā amṛtotpattibhyām amṛtotpattibhiḥ
Dativeamṛtotpattyai amṛtotpattaye amṛtotpattibhyām amṛtotpattibhyaḥ
Ablativeamṛtotpattyāḥ amṛtotpatteḥ amṛtotpattibhyām amṛtotpattibhyaḥ
Genitiveamṛtotpattyāḥ amṛtotpatteḥ amṛtotpattyoḥ amṛtotpattīnām
Locativeamṛtotpattyām amṛtotpattau amṛtotpattyoḥ amṛtotpattiṣu

Compound amṛtotpatti -

Adverb -amṛtotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria