Declension table of ?amṛtotpanna

Deva

NeuterSingularDualPlural
Nominativeamṛtotpannam amṛtotpanne amṛtotpannāni
Vocativeamṛtotpanna amṛtotpanne amṛtotpannāni
Accusativeamṛtotpannam amṛtotpanne amṛtotpannāni
Instrumentalamṛtotpannena amṛtotpannābhyām amṛtotpannaiḥ
Dativeamṛtotpannāya amṛtotpannābhyām amṛtotpannebhyaḥ
Ablativeamṛtotpannāt amṛtotpannābhyām amṛtotpannebhyaḥ
Genitiveamṛtotpannasya amṛtotpannayoḥ amṛtotpannānām
Locativeamṛtotpanne amṛtotpannayoḥ amṛtotpanneṣu

Compound amṛtotpanna -

Adverb -amṛtotpannam -amṛtotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria