Declension table of ?amṛtopastaraṇa

Deva

NeuterSingularDualPlural
Nominativeamṛtopastaraṇam amṛtopastaraṇe amṛtopastaraṇāni
Vocativeamṛtopastaraṇa amṛtopastaraṇe amṛtopastaraṇāni
Accusativeamṛtopastaraṇam amṛtopastaraṇe amṛtopastaraṇāni
Instrumentalamṛtopastaraṇena amṛtopastaraṇābhyām amṛtopastaraṇaiḥ
Dativeamṛtopastaraṇāya amṛtopastaraṇābhyām amṛtopastaraṇebhyaḥ
Ablativeamṛtopastaraṇāt amṛtopastaraṇābhyām amṛtopastaraṇebhyaḥ
Genitiveamṛtopastaraṇasya amṛtopastaraṇayoḥ amṛtopastaraṇānām
Locativeamṛtopastaraṇe amṛtopastaraṇayoḥ amṛtopastaraṇeṣu

Compound amṛtopastaraṇa -

Adverb -amṛtopastaraṇam -amṛtopastaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria