Declension table of ?amṛtopama

Deva

NeuterSingularDualPlural
Nominativeamṛtopamam amṛtopame amṛtopamāni
Vocativeamṛtopama amṛtopame amṛtopamāni
Accusativeamṛtopamam amṛtopame amṛtopamāni
Instrumentalamṛtopamena amṛtopamābhyām amṛtopamaiḥ
Dativeamṛtopamāya amṛtopamābhyām amṛtopamebhyaḥ
Ablativeamṛtopamāt amṛtopamābhyām amṛtopamebhyaḥ
Genitiveamṛtopamasya amṛtopamayoḥ amṛtopamānām
Locativeamṛtopame amṛtopamayoḥ amṛtopameṣu

Compound amṛtopama -

Adverb -amṛtopamam -amṛtopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria