Declension table of ?amṛtodbhava

Deva

NeuterSingularDualPlural
Nominativeamṛtodbhavam amṛtodbhave amṛtodbhavāni
Vocativeamṛtodbhava amṛtodbhave amṛtodbhavāni
Accusativeamṛtodbhavam amṛtodbhave amṛtodbhavāni
Instrumentalamṛtodbhavena amṛtodbhavābhyām amṛtodbhavaiḥ
Dativeamṛtodbhavāya amṛtodbhavābhyām amṛtodbhavebhyaḥ
Ablativeamṛtodbhavāt amṛtodbhavābhyām amṛtodbhavebhyaḥ
Genitiveamṛtodbhavasya amṛtodbhavayoḥ amṛtodbhavānām
Locativeamṛtodbhave amṛtodbhavayoḥ amṛtodbhaveṣu

Compound amṛtodbhava -

Adverb -amṛtodbhavam -amṛtodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria