Declension table of amṛteśvara

Deva

MasculineSingularDualPlural
Nominativeamṛteśvaraḥ amṛteśvarau amṛteśvarāḥ
Vocativeamṛteśvara amṛteśvarau amṛteśvarāḥ
Accusativeamṛteśvaram amṛteśvarau amṛteśvarān
Instrumentalamṛteśvareṇa amṛteśvarābhyām amṛteśvaraiḥ amṛteśvarebhiḥ
Dativeamṛteśvarāya amṛteśvarābhyām amṛteśvarebhyaḥ
Ablativeamṛteśvarāt amṛteśvarābhyām amṛteśvarebhyaḥ
Genitiveamṛteśvarasya amṛteśvarayoḥ amṛteśvarāṇām
Locativeamṛteśvare amṛteśvarayoḥ amṛteśvareṣu

Compound amṛteśvara -

Adverb -amṛteśvaram -amṛteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria