Declension table of ?amṛteśa

Deva

MasculineSingularDualPlural
Nominativeamṛteśaḥ amṛteśau amṛteśāḥ
Vocativeamṛteśa amṛteśau amṛteśāḥ
Accusativeamṛteśam amṛteśau amṛteśān
Instrumentalamṛteśena amṛteśābhyām amṛteśaiḥ amṛteśebhiḥ
Dativeamṛteśāya amṛteśābhyām amṛteśebhyaḥ
Ablativeamṛteśāt amṛteśābhyām amṛteśebhyaḥ
Genitiveamṛteśasya amṛteśayoḥ amṛteśānām
Locativeamṛteśe amṛteśayoḥ amṛteśeṣu

Compound amṛteśa -

Adverb -amṛteśam -amṛteśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria