Declension table of ?amṛtaśāstra

Deva

NeuterSingularDualPlural
Nominativeamṛtaśāstram amṛtaśāstre amṛtaśāstrāṇi
Vocativeamṛtaśāstra amṛtaśāstre amṛtaśāstrāṇi
Accusativeamṛtaśāstram amṛtaśāstre amṛtaśāstrāṇi
Instrumentalamṛtaśāstreṇa amṛtaśāstrābhyām amṛtaśāstraiḥ
Dativeamṛtaśāstrāya amṛtaśāstrābhyām amṛtaśāstrebhyaḥ
Ablativeamṛtaśāstrāt amṛtaśāstrābhyām amṛtaśāstrebhyaḥ
Genitiveamṛtaśāstrasya amṛtaśāstrayoḥ amṛtaśāstrāṇām
Locativeamṛtaśāstre amṛtaśāstrayoḥ amṛtaśāstreṣu

Compound amṛtaśāstra -

Adverb -amṛtaśāstram -amṛtaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria