Declension table of ?amṛtayoga

Deva

MasculineSingularDualPlural
Nominativeamṛtayogaḥ amṛtayogau amṛtayogāḥ
Vocativeamṛtayoga amṛtayogau amṛtayogāḥ
Accusativeamṛtayogam amṛtayogau amṛtayogān
Instrumentalamṛtayogena amṛtayogābhyām amṛtayogaiḥ amṛtayogebhiḥ
Dativeamṛtayogāya amṛtayogābhyām amṛtayogebhyaḥ
Ablativeamṛtayogāt amṛtayogābhyām amṛtayogebhyaḥ
Genitiveamṛtayogasya amṛtayogayoḥ amṛtayogānām
Locativeamṛtayoge amṛtayogayoḥ amṛtayogeṣu

Compound amṛtayoga -

Adverb -amṛtayogam -amṛtayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria