Declension table of ?amṛtavardhana

Deva

MasculineSingularDualPlural
Nominativeamṛtavardhanaḥ amṛtavardhanau amṛtavardhanāḥ
Vocativeamṛtavardhana amṛtavardhanau amṛtavardhanāḥ
Accusativeamṛtavardhanam amṛtavardhanau amṛtavardhanān
Instrumentalamṛtavardhanena amṛtavardhanābhyām amṛtavardhanaiḥ amṛtavardhanebhiḥ
Dativeamṛtavardhanāya amṛtavardhanābhyām amṛtavardhanebhyaḥ
Ablativeamṛtavardhanāt amṛtavardhanābhyām amṛtavardhanebhyaḥ
Genitiveamṛtavardhanasya amṛtavardhanayoḥ amṛtavardhanānām
Locativeamṛtavardhane amṛtavardhanayoḥ amṛtavardhaneṣu

Compound amṛtavardhana -

Adverb -amṛtavardhanam -amṛtavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria