Declension table of amṛtavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeamṛtavarṣiṇī amṛtavarṣiṇyau amṛtavarṣiṇyaḥ
Vocativeamṛtavarṣiṇi amṛtavarṣiṇyau amṛtavarṣiṇyaḥ
Accusativeamṛtavarṣiṇīm amṛtavarṣiṇyau amṛtavarṣiṇīḥ
Instrumentalamṛtavarṣiṇyā amṛtavarṣiṇībhyām amṛtavarṣiṇībhiḥ
Dativeamṛtavarṣiṇyai amṛtavarṣiṇībhyām amṛtavarṣiṇībhyaḥ
Ablativeamṛtavarṣiṇyāḥ amṛtavarṣiṇībhyām amṛtavarṣiṇībhyaḥ
Genitiveamṛtavarṣiṇyāḥ amṛtavarṣiṇyoḥ amṛtavarṣiṇīnām
Locativeamṛtavarṣiṇyām amṛtavarṣiṇyoḥ amṛtavarṣiṇīṣu

Compound amṛtavarṣiṇi - amṛtavarṣiṇī -

Adverb -amṛtavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria