Declension table of ?amṛtavapus

Deva

MasculineSingularDualPlural
Nominativeamṛtavapuḥ amṛtavapuṣau amṛtavapuṣaḥ
Vocativeamṛtavapuḥ amṛtavapuṣau amṛtavapuṣaḥ
Accusativeamṛtavapuṣam amṛtavapuṣau amṛtavapuṣaḥ
Instrumentalamṛtavapuṣā amṛtavapurbhyām amṛtavapurbhiḥ
Dativeamṛtavapuṣe amṛtavapurbhyām amṛtavapurbhyaḥ
Ablativeamṛtavapuṣaḥ amṛtavapurbhyām amṛtavapurbhyaḥ
Genitiveamṛtavapuṣaḥ amṛtavapuṣoḥ amṛtavapuṣām
Locativeamṛtavapuṣi amṛtavapuṣoḥ amṛtavapuḥṣu

Compound amṛtavapus -

Adverb -amṛtavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria