Declension table of ?amṛtavākā

Deva

FeminineSingularDualPlural
Nominativeamṛtavākā amṛtavāke amṛtavākāḥ
Vocativeamṛtavāke amṛtavāke amṛtavākāḥ
Accusativeamṛtavākām amṛtavāke amṛtavākāḥ
Instrumentalamṛtavākayā amṛtavākābhyām amṛtavākābhiḥ
Dativeamṛtavākāyai amṛtavākābhyām amṛtavākābhyaḥ
Ablativeamṛtavākāyāḥ amṛtavākābhyām amṛtavākābhyaḥ
Genitiveamṛtavākāyāḥ amṛtavākayoḥ amṛtavākānām
Locativeamṛtavākāyām amṛtavākayoḥ amṛtavākāsu

Adverb -amṛtavākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria