Declension table of ?amṛtatejas

Deva

MasculineSingularDualPlural
Nominativeamṛtatejāḥ amṛtatejasau amṛtatejasaḥ
Vocativeamṛtatejaḥ amṛtatejasau amṛtatejasaḥ
Accusativeamṛtatejasam amṛtatejasau amṛtatejasaḥ
Instrumentalamṛtatejasā amṛtatejobhyām amṛtatejobhiḥ
Dativeamṛtatejase amṛtatejobhyām amṛtatejobhyaḥ
Ablativeamṛtatejasaḥ amṛtatejobhyām amṛtatejobhyaḥ
Genitiveamṛtatejasaḥ amṛtatejasoḥ amṛtatejasām
Locativeamṛtatejasi amṛtatejasoḥ amṛtatejaḥsu

Compound amṛtatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria