Declension table of ?amṛtataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeamṛtataraṅgiṇī amṛtataraṅgiṇyau amṛtataraṅgiṇyaḥ
Vocativeamṛtataraṅgiṇi amṛtataraṅgiṇyau amṛtataraṅgiṇyaḥ
Accusativeamṛtataraṅgiṇīm amṛtataraṅgiṇyau amṛtataraṅgiṇīḥ
Instrumentalamṛtataraṅgiṇyā amṛtataraṅgiṇībhyām amṛtataraṅgiṇībhiḥ
Dativeamṛtataraṅgiṇyai amṛtataraṅgiṇībhyām amṛtataraṅgiṇībhyaḥ
Ablativeamṛtataraṅgiṇyāḥ amṛtataraṅgiṇībhyām amṛtataraṅgiṇībhyaḥ
Genitiveamṛtataraṅgiṇyāḥ amṛtataraṅgiṇyoḥ amṛtataraṅgiṇīnām
Locativeamṛtataraṅgiṇyām amṛtataraṅgiṇyoḥ amṛtataraṅgiṇīṣu

Compound amṛtataraṅgiṇi - amṛtataraṅgiṇī -

Adverb -amṛtataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria