Declension table of ?amṛtasū

Deva

MasculineSingularDualPlural
Nominativeamṛtasūḥ amṛtasuvau amṛtasuvaḥ
Vocativeamṛtasūḥ amṛtasu amṛtasuvau amṛtasuvaḥ
Accusativeamṛtasuvam amṛtasuvau amṛtasuvaḥ
Instrumentalamṛtasuvā amṛtasūbhyām amṛtasūbhiḥ
Dativeamṛtasuvai amṛtasuve amṛtasūbhyām amṛtasūbhyaḥ
Ablativeamṛtasuvāḥ amṛtasuvaḥ amṛtasūbhyām amṛtasūbhyaḥ
Genitiveamṛtasuvāḥ amṛtasuvaḥ amṛtasuvoḥ amṛtasūnām amṛtasuvām
Locativeamṛtasuvi amṛtasuvām amṛtasuvoḥ amṛtasūṣu

Compound amṛtasū -

Adverb -amṛtasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria