Declension table of ?amṛtasrāva

Deva

MasculineSingularDualPlural
Nominativeamṛtasrāvaḥ amṛtasrāvau amṛtasrāvāḥ
Vocativeamṛtasrāva amṛtasrāvau amṛtasrāvāḥ
Accusativeamṛtasrāvam amṛtasrāvau amṛtasrāvān
Instrumentalamṛtasrāveṇa amṛtasrāvābhyām amṛtasrāvaiḥ amṛtasrāvebhiḥ
Dativeamṛtasrāvāya amṛtasrāvābhyām amṛtasrāvebhyaḥ
Ablativeamṛtasrāvāt amṛtasrāvābhyām amṛtasrāvebhyaḥ
Genitiveamṛtasrāvasya amṛtasrāvayoḥ amṛtasrāvāṇām
Locativeamṛtasrāve amṛtasrāvayoḥ amṛtasrāveṣu

Compound amṛtasrāva -

Adverb -amṛtasrāvam -amṛtasrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria